Declension table of ?viṣṇudharman

Deva

MasculineSingularDualPlural
Nominativeviṣṇudharmā viṣṇudharmāṇau viṣṇudharmāṇaḥ
Vocativeviṣṇudharman viṣṇudharmāṇau viṣṇudharmāṇaḥ
Accusativeviṣṇudharmāṇam viṣṇudharmāṇau viṣṇudharmaṇaḥ
Instrumentalviṣṇudharmaṇā viṣṇudharmabhyām viṣṇudharmabhiḥ
Dativeviṣṇudharmaṇe viṣṇudharmabhyām viṣṇudharmabhyaḥ
Ablativeviṣṇudharmaṇaḥ viṣṇudharmabhyām viṣṇudharmabhyaḥ
Genitiveviṣṇudharmaṇaḥ viṣṇudharmaṇoḥ viṣṇudharmaṇām
Locativeviṣṇudharmaṇi viṣṇudharmaṇoḥ viṣṇudharmasu

Compound viṣṇudharma -

Adverb -viṣṇudharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria