Declension table of viṣṇudharma

Deva

MasculineSingularDualPlural
Nominativeviṣṇudharmaḥ viṣṇudharmau viṣṇudharmāḥ
Vocativeviṣṇudharma viṣṇudharmau viṣṇudharmāḥ
Accusativeviṣṇudharmam viṣṇudharmau viṣṇudharmān
Instrumentalviṣṇudharmeṇa viṣṇudharmābhyām viṣṇudharmaiḥ viṣṇudharmebhiḥ
Dativeviṣṇudharmāya viṣṇudharmābhyām viṣṇudharmebhyaḥ
Ablativeviṣṇudharmāt viṣṇudharmābhyām viṣṇudharmebhyaḥ
Genitiveviṣṇudharmasya viṣṇudharmayoḥ viṣṇudharmāṇām
Locativeviṣṇudharme viṣṇudharmayoḥ viṣṇudharmeṣu

Compound viṣṇudharma -

Adverb -viṣṇudharmam -viṣṇudharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria