Declension table of ?viṣṇudhārā

Deva

FeminineSingularDualPlural
Nominativeviṣṇudhārā viṣṇudhāre viṣṇudhārāḥ
Vocativeviṣṇudhāre viṣṇudhāre viṣṇudhārāḥ
Accusativeviṣṇudhārām viṣṇudhāre viṣṇudhārāḥ
Instrumentalviṣṇudhārayā viṣṇudhārābhyām viṣṇudhārābhiḥ
Dativeviṣṇudhārāyai viṣṇudhārābhyām viṣṇudhārābhyaḥ
Ablativeviṣṇudhārāyāḥ viṣṇudhārābhyām viṣṇudhārābhyaḥ
Genitiveviṣṇudhārāyāḥ viṣṇudhārayoḥ viṣṇudhārāṇām
Locativeviṣṇudhārāyām viṣṇudhārayoḥ viṣṇudhārāsu

Adverb -viṣṇudhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria