Declension table of ?viṣṇudevatyā

Deva

FeminineSingularDualPlural
Nominativeviṣṇudevatyā viṣṇudevatye viṣṇudevatyāḥ
Vocativeviṣṇudevatye viṣṇudevatye viṣṇudevatyāḥ
Accusativeviṣṇudevatyām viṣṇudevatye viṣṇudevatyāḥ
Instrumentalviṣṇudevatyayā viṣṇudevatyābhyām viṣṇudevatyābhiḥ
Dativeviṣṇudevatyāyai viṣṇudevatyābhyām viṣṇudevatyābhyaḥ
Ablativeviṣṇudevatyāyāḥ viṣṇudevatyābhyām viṣṇudevatyābhyaḥ
Genitiveviṣṇudevatyāyāḥ viṣṇudevatyayoḥ viṣṇudevatyānām
Locativeviṣṇudevatyāyām viṣṇudevatyayoḥ viṣṇudevatyāsu

Adverb -viṣṇudevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria