Declension table of ?viṣṇudevatya

Deva

NeuterSingularDualPlural
Nominativeviṣṇudevatyam viṣṇudevatye viṣṇudevatyāni
Vocativeviṣṇudevatya viṣṇudevatye viṣṇudevatyāni
Accusativeviṣṇudevatyam viṣṇudevatye viṣṇudevatyāni
Instrumentalviṣṇudevatyena viṣṇudevatyābhyām viṣṇudevatyaiḥ
Dativeviṣṇudevatyāya viṣṇudevatyābhyām viṣṇudevatyebhyaḥ
Ablativeviṣṇudevatyāt viṣṇudevatyābhyām viṣṇudevatyebhyaḥ
Genitiveviṣṇudevatyasya viṣṇudevatyayoḥ viṣṇudevatyānām
Locativeviṣṇudevatye viṣṇudevatyayoḥ viṣṇudevatyeṣu

Compound viṣṇudevatya -

Adverb -viṣṇudevatyam -viṣṇudevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria