Declension table of ?viṣṇudevatya

Deva

MasculineSingularDualPlural
Nominativeviṣṇudevatyaḥ viṣṇudevatyau viṣṇudevatyāḥ
Vocativeviṣṇudevatya viṣṇudevatyau viṣṇudevatyāḥ
Accusativeviṣṇudevatyam viṣṇudevatyau viṣṇudevatyān
Instrumentalviṣṇudevatyena viṣṇudevatyābhyām viṣṇudevatyaiḥ viṣṇudevatyebhiḥ
Dativeviṣṇudevatyāya viṣṇudevatyābhyām viṣṇudevatyebhyaḥ
Ablativeviṣṇudevatyāt viṣṇudevatyābhyām viṣṇudevatyebhyaḥ
Genitiveviṣṇudevatyasya viṣṇudevatyayoḥ viṣṇudevatyānām
Locativeviṣṇudevatye viṣṇudevatyayoḥ viṣṇudevatyeṣu

Compound viṣṇudevatya -

Adverb -viṣṇudevatyam -viṣṇudevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria