Declension table of ?viṣṇudevārādhya

Deva

MasculineSingularDualPlural
Nominativeviṣṇudevārādhyaḥ viṣṇudevārādhyau viṣṇudevārādhyāḥ
Vocativeviṣṇudevārādhya viṣṇudevārādhyau viṣṇudevārādhyāḥ
Accusativeviṣṇudevārādhyam viṣṇudevārādhyau viṣṇudevārādhyān
Instrumentalviṣṇudevārādhyena viṣṇudevārādhyābhyām viṣṇudevārādhyaiḥ viṣṇudevārādhyebhiḥ
Dativeviṣṇudevārādhyāya viṣṇudevārādhyābhyām viṣṇudevārādhyebhyaḥ
Ablativeviṣṇudevārādhyāt viṣṇudevārādhyābhyām viṣṇudevārādhyebhyaḥ
Genitiveviṣṇudevārādhyasya viṣṇudevārādhyayoḥ viṣṇudevārādhyānām
Locativeviṣṇudevārādhye viṣṇudevārādhyayoḥ viṣṇudevārādhyeṣu

Compound viṣṇudevārādhya -

Adverb -viṣṇudevārādhyam -viṣṇudevārādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria