Declension table of ?viṣṇudeva

Deva

MasculineSingularDualPlural
Nominativeviṣṇudevaḥ viṣṇudevau viṣṇudevāḥ
Vocativeviṣṇudeva viṣṇudevau viṣṇudevāḥ
Accusativeviṣṇudevam viṣṇudevau viṣṇudevān
Instrumentalviṣṇudevena viṣṇudevābhyām viṣṇudevaiḥ viṣṇudevebhiḥ
Dativeviṣṇudevāya viṣṇudevābhyām viṣṇudevebhyaḥ
Ablativeviṣṇudevāt viṣṇudevābhyām viṣṇudevebhyaḥ
Genitiveviṣṇudevasya viṣṇudevayoḥ viṣṇudevānām
Locativeviṣṇudeve viṣṇudevayoḥ viṣṇudeveṣu

Compound viṣṇudeva -

Adverb -viṣṇudevam -viṣṇudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria