Declension table of ?viṣṇudattaka

Deva

MasculineSingularDualPlural
Nominativeviṣṇudattakaḥ viṣṇudattakau viṣṇudattakāḥ
Vocativeviṣṇudattaka viṣṇudattakau viṣṇudattakāḥ
Accusativeviṣṇudattakam viṣṇudattakau viṣṇudattakān
Instrumentalviṣṇudattakena viṣṇudattakābhyām viṣṇudattakaiḥ viṣṇudattakebhiḥ
Dativeviṣṇudattakāya viṣṇudattakābhyām viṣṇudattakebhyaḥ
Ablativeviṣṇudattakāt viṣṇudattakābhyām viṣṇudattakebhyaḥ
Genitiveviṣṇudattakasya viṣṇudattakayoḥ viṣṇudattakānām
Locativeviṣṇudattake viṣṇudattakayoḥ viṣṇudattakeṣu

Compound viṣṇudattaka -

Adverb -viṣṇudattakam -viṣṇudattakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria