Declension table of ?viṣṇudattā

Deva

FeminineSingularDualPlural
Nominativeviṣṇudattā viṣṇudatte viṣṇudattāḥ
Vocativeviṣṇudatte viṣṇudatte viṣṇudattāḥ
Accusativeviṣṇudattām viṣṇudatte viṣṇudattāḥ
Instrumentalviṣṇudattayā viṣṇudattābhyām viṣṇudattābhiḥ
Dativeviṣṇudattāyai viṣṇudattābhyām viṣṇudattābhyaḥ
Ablativeviṣṇudattāyāḥ viṣṇudattābhyām viṣṇudattābhyaḥ
Genitiveviṣṇudattāyāḥ viṣṇudattayoḥ viṣṇudattānām
Locativeviṣṇudattāyām viṣṇudattayoḥ viṣṇudattāsu

Adverb -viṣṇudattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria