Declension table of ?viṣṇudatta

Deva

NeuterSingularDualPlural
Nominativeviṣṇudattam viṣṇudatte viṣṇudattāni
Vocativeviṣṇudatta viṣṇudatte viṣṇudattāni
Accusativeviṣṇudattam viṣṇudatte viṣṇudattāni
Instrumentalviṣṇudattena viṣṇudattābhyām viṣṇudattaiḥ
Dativeviṣṇudattāya viṣṇudattābhyām viṣṇudattebhyaḥ
Ablativeviṣṇudattāt viṣṇudattābhyām viṣṇudattebhyaḥ
Genitiveviṣṇudattasya viṣṇudattayoḥ viṣṇudattānām
Locativeviṣṇudatte viṣṇudattayoḥ viṣṇudatteṣu

Compound viṣṇudatta -

Adverb -viṣṇudattam -viṣṇudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria