Declension table of ?viṣṇudatta

Deva

MasculineSingularDualPlural
Nominativeviṣṇudattaḥ viṣṇudattau viṣṇudattāḥ
Vocativeviṣṇudatta viṣṇudattau viṣṇudattāḥ
Accusativeviṣṇudattam viṣṇudattau viṣṇudattān
Instrumentalviṣṇudattena viṣṇudattābhyām viṣṇudattaiḥ viṣṇudattebhiḥ
Dativeviṣṇudattāya viṣṇudattābhyām viṣṇudattebhyaḥ
Ablativeviṣṇudattāt viṣṇudattābhyām viṣṇudattebhyaḥ
Genitiveviṣṇudattasya viṣṇudattayoḥ viṣṇudattānām
Locativeviṣṇudatte viṣṇudattayoḥ viṣṇudatteṣu

Compound viṣṇudatta -

Adverb -viṣṇudattam -viṣṇudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria