Declension table of ?viṣṇudaivatyā

Deva

FeminineSingularDualPlural
Nominativeviṣṇudaivatyā viṣṇudaivatye viṣṇudaivatyāḥ
Vocativeviṣṇudaivatye viṣṇudaivatye viṣṇudaivatyāḥ
Accusativeviṣṇudaivatyām viṣṇudaivatye viṣṇudaivatyāḥ
Instrumentalviṣṇudaivatyayā viṣṇudaivatyābhyām viṣṇudaivatyābhiḥ
Dativeviṣṇudaivatyāyai viṣṇudaivatyābhyām viṣṇudaivatyābhyaḥ
Ablativeviṣṇudaivatyāyāḥ viṣṇudaivatyābhyām viṣṇudaivatyābhyaḥ
Genitiveviṣṇudaivatyāyāḥ viṣṇudaivatyayoḥ viṣṇudaivatyānām
Locativeviṣṇudaivatyāyām viṣṇudaivatyayoḥ viṣṇudaivatyāsu

Adverb -viṣṇudaivatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria