Declension table of ?viṣṇudaivatya

Deva

MasculineSingularDualPlural
Nominativeviṣṇudaivatyaḥ viṣṇudaivatyau viṣṇudaivatyāḥ
Vocativeviṣṇudaivatya viṣṇudaivatyau viṣṇudaivatyāḥ
Accusativeviṣṇudaivatyam viṣṇudaivatyau viṣṇudaivatyān
Instrumentalviṣṇudaivatyena viṣṇudaivatyābhyām viṣṇudaivatyaiḥ viṣṇudaivatyebhiḥ
Dativeviṣṇudaivatyāya viṣṇudaivatyābhyām viṣṇudaivatyebhyaḥ
Ablativeviṣṇudaivatyāt viṣṇudaivatyābhyām viṣṇudaivatyebhyaḥ
Genitiveviṣṇudaivatyasya viṣṇudaivatyayoḥ viṣṇudaivatyānām
Locativeviṣṇudaivatye viṣṇudaivatyayoḥ viṣṇudaivatyeṣu

Compound viṣṇudaivatya -

Adverb -viṣṇudaivatyam -viṣṇudaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria