Declension table of ?viṣṇudaivata

Deva

NeuterSingularDualPlural
Nominativeviṣṇudaivatam viṣṇudaivate viṣṇudaivatāni
Vocativeviṣṇudaivata viṣṇudaivate viṣṇudaivatāni
Accusativeviṣṇudaivatam viṣṇudaivate viṣṇudaivatāni
Instrumentalviṣṇudaivatena viṣṇudaivatābhyām viṣṇudaivataiḥ
Dativeviṣṇudaivatāya viṣṇudaivatābhyām viṣṇudaivatebhyaḥ
Ablativeviṣṇudaivatāt viṣṇudaivatābhyām viṣṇudaivatebhyaḥ
Genitiveviṣṇudaivatasya viṣṇudaivatayoḥ viṣṇudaivatānām
Locativeviṣṇudaivate viṣṇudaivatayoḥ viṣṇudaivateṣu

Compound viṣṇudaivata -

Adverb -viṣṇudaivatam -viṣṇudaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria