Declension table of ?viṣṇudāsa

Deva

MasculineSingularDualPlural
Nominativeviṣṇudāsaḥ viṣṇudāsau viṣṇudāsāḥ
Vocativeviṣṇudāsa viṣṇudāsau viṣṇudāsāḥ
Accusativeviṣṇudāsam viṣṇudāsau viṣṇudāsān
Instrumentalviṣṇudāsena viṣṇudāsābhyām viṣṇudāsaiḥ viṣṇudāsebhiḥ
Dativeviṣṇudāsāya viṣṇudāsābhyām viṣṇudāsebhyaḥ
Ablativeviṣṇudāsāt viṣṇudāsābhyām viṣṇudāsebhyaḥ
Genitiveviṣṇudāsasya viṣṇudāsayoḥ viṣṇudāsānām
Locativeviṣṇudāse viṣṇudāsayoḥ viṣṇudāseṣu

Compound viṣṇudāsa -

Adverb -viṣṇudāsam -viṣṇudāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria