Declension table of ?viṣṇucakra

Deva

NeuterSingularDualPlural
Nominativeviṣṇucakram viṣṇucakre viṣṇucakrāṇi
Vocativeviṣṇucakra viṣṇucakre viṣṇucakrāṇi
Accusativeviṣṇucakram viṣṇucakre viṣṇucakrāṇi
Instrumentalviṣṇucakreṇa viṣṇucakrābhyām viṣṇucakraiḥ
Dativeviṣṇucakrāya viṣṇucakrābhyām viṣṇucakrebhyaḥ
Ablativeviṣṇucakrāt viṣṇucakrābhyām viṣṇucakrebhyaḥ
Genitiveviṣṇucakrasya viṣṇucakrayoḥ viṣṇucakrāṇām
Locativeviṣṇucakre viṣṇucakrayoḥ viṣṇucakreṣu

Compound viṣṇucakra -

Adverb -viṣṇucakram -viṣṇucakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria