Declension table of ?viṣṇubrahmamaheśvaradānaprayoga

Deva

MasculineSingularDualPlural
Nominativeviṣṇubrahmamaheśvaradānaprayogaḥ viṣṇubrahmamaheśvaradānaprayogau viṣṇubrahmamaheśvaradānaprayogāḥ
Vocativeviṣṇubrahmamaheśvaradānaprayoga viṣṇubrahmamaheśvaradānaprayogau viṣṇubrahmamaheśvaradānaprayogāḥ
Accusativeviṣṇubrahmamaheśvaradānaprayogam viṣṇubrahmamaheśvaradānaprayogau viṣṇubrahmamaheśvaradānaprayogān
Instrumentalviṣṇubrahmamaheśvaradānaprayogeṇa viṣṇubrahmamaheśvaradānaprayogābhyām viṣṇubrahmamaheśvaradānaprayogaiḥ viṣṇubrahmamaheśvaradānaprayogebhiḥ
Dativeviṣṇubrahmamaheśvaradānaprayogāya viṣṇubrahmamaheśvaradānaprayogābhyām viṣṇubrahmamaheśvaradānaprayogebhyaḥ
Ablativeviṣṇubrahmamaheśvaradānaprayogāt viṣṇubrahmamaheśvaradānaprayogābhyām viṣṇubrahmamaheśvaradānaprayogebhyaḥ
Genitiveviṣṇubrahmamaheśvaradānaprayogasya viṣṇubrahmamaheśvaradānaprayogayoḥ viṣṇubrahmamaheśvaradānaprayogāṇām
Locativeviṣṇubrahmamaheśvaradānaprayoge viṣṇubrahmamaheśvaradānaprayogayoḥ viṣṇubrahmamaheśvaradānaprayogeṣu

Compound viṣṇubrahmamaheśvaradānaprayoga -

Adverb -viṣṇubrahmamaheśvaradānaprayogam -viṣṇubrahmamaheśvaradānaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria