Declension table of ?viṣṇubhujaṅgī

Deva

FeminineSingularDualPlural
Nominativeviṣṇubhujaṅgī viṣṇubhujaṅgyau viṣṇubhujaṅgyaḥ
Vocativeviṣṇubhujaṅgi viṣṇubhujaṅgyau viṣṇubhujaṅgyaḥ
Accusativeviṣṇubhujaṅgīm viṣṇubhujaṅgyau viṣṇubhujaṅgīḥ
Instrumentalviṣṇubhujaṅgyā viṣṇubhujaṅgībhyām viṣṇubhujaṅgībhiḥ
Dativeviṣṇubhujaṅgyai viṣṇubhujaṅgībhyām viṣṇubhujaṅgībhyaḥ
Ablativeviṣṇubhujaṅgyāḥ viṣṇubhujaṅgībhyām viṣṇubhujaṅgībhyaḥ
Genitiveviṣṇubhujaṅgyāḥ viṣṇubhujaṅgyoḥ viṣṇubhujaṅgīnām
Locativeviṣṇubhujaṅgyām viṣṇubhujaṅgyoḥ viṣṇubhujaṅgīṣu

Compound viṣṇubhujaṅgi - viṣṇubhujaṅgī -

Adverb -viṣṇubhujaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria