Declension table of ?viṣṇubhujaṅga

Deva

NeuterSingularDualPlural
Nominativeviṣṇubhujaṅgam viṣṇubhujaṅge viṣṇubhujaṅgāni
Vocativeviṣṇubhujaṅga viṣṇubhujaṅge viṣṇubhujaṅgāni
Accusativeviṣṇubhujaṅgam viṣṇubhujaṅge viṣṇubhujaṅgāni
Instrumentalviṣṇubhujaṅgena viṣṇubhujaṅgābhyām viṣṇubhujaṅgaiḥ
Dativeviṣṇubhujaṅgāya viṣṇubhujaṅgābhyām viṣṇubhujaṅgebhyaḥ
Ablativeviṣṇubhujaṅgāt viṣṇubhujaṅgābhyām viṣṇubhujaṅgebhyaḥ
Genitiveviṣṇubhujaṅgasya viṣṇubhujaṅgayoḥ viṣṇubhujaṅgānām
Locativeviṣṇubhujaṅge viṣṇubhujaṅgayoḥ viṣṇubhujaṅgeṣu

Compound viṣṇubhujaṅga -

Adverb -viṣṇubhujaṅgam -viṣṇubhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria