Declension table of ?viṣṇubhaktirahasya

Deva

NeuterSingularDualPlural
Nominativeviṣṇubhaktirahasyam viṣṇubhaktirahasye viṣṇubhaktirahasyāni
Vocativeviṣṇubhaktirahasya viṣṇubhaktirahasye viṣṇubhaktirahasyāni
Accusativeviṣṇubhaktirahasyam viṣṇubhaktirahasye viṣṇubhaktirahasyāni
Instrumentalviṣṇubhaktirahasyena viṣṇubhaktirahasyābhyām viṣṇubhaktirahasyaiḥ
Dativeviṣṇubhaktirahasyāya viṣṇubhaktirahasyābhyām viṣṇubhaktirahasyebhyaḥ
Ablativeviṣṇubhaktirahasyāt viṣṇubhaktirahasyābhyām viṣṇubhaktirahasyebhyaḥ
Genitiveviṣṇubhaktirahasyasya viṣṇubhaktirahasyayoḥ viṣṇubhaktirahasyānām
Locativeviṣṇubhaktirahasye viṣṇubhaktirahasyayoḥ viṣṇubhaktirahasyeṣu

Compound viṣṇubhaktirahasya -

Adverb -viṣṇubhaktirahasyam -viṣṇubhaktirahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria