Declension table of ?viṣṇubhaktiprabandha

Deva

MasculineSingularDualPlural
Nominativeviṣṇubhaktiprabandhaḥ viṣṇubhaktiprabandhau viṣṇubhaktiprabandhāḥ
Vocativeviṣṇubhaktiprabandha viṣṇubhaktiprabandhau viṣṇubhaktiprabandhāḥ
Accusativeviṣṇubhaktiprabandham viṣṇubhaktiprabandhau viṣṇubhaktiprabandhān
Instrumentalviṣṇubhaktiprabandhena viṣṇubhaktiprabandhābhyām viṣṇubhaktiprabandhaiḥ viṣṇubhaktiprabandhebhiḥ
Dativeviṣṇubhaktiprabandhāya viṣṇubhaktiprabandhābhyām viṣṇubhaktiprabandhebhyaḥ
Ablativeviṣṇubhaktiprabandhāt viṣṇubhaktiprabandhābhyām viṣṇubhaktiprabandhebhyaḥ
Genitiveviṣṇubhaktiprabandhasya viṣṇubhaktiprabandhayoḥ viṣṇubhaktiprabandhānām
Locativeviṣṇubhaktiprabandhe viṣṇubhaktiprabandhayoḥ viṣṇubhaktiprabandheṣu

Compound viṣṇubhaktiprabandha -

Adverb -viṣṇubhaktiprabandham -viṣṇubhaktiprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria