Declension table of ?viṣṇubhaktimāhātmya

Deva

NeuterSingularDualPlural
Nominativeviṣṇubhaktimāhātmyam viṣṇubhaktimāhātmye viṣṇubhaktimāhātmyāni
Vocativeviṣṇubhaktimāhātmya viṣṇubhaktimāhātmye viṣṇubhaktimāhātmyāni
Accusativeviṣṇubhaktimāhātmyam viṣṇubhaktimāhātmye viṣṇubhaktimāhātmyāni
Instrumentalviṣṇubhaktimāhātmyena viṣṇubhaktimāhātmyābhyām viṣṇubhaktimāhātmyaiḥ
Dativeviṣṇubhaktimāhātmyāya viṣṇubhaktimāhātmyābhyām viṣṇubhaktimāhātmyebhyaḥ
Ablativeviṣṇubhaktimāhātmyāt viṣṇubhaktimāhātmyābhyām viṣṇubhaktimāhātmyebhyaḥ
Genitiveviṣṇubhaktimāhātmyasya viṣṇubhaktimāhātmyayoḥ viṣṇubhaktimāhātmyānām
Locativeviṣṇubhaktimāhātmye viṣṇubhaktimāhātmyayoḥ viṣṇubhaktimāhātmyeṣu

Compound viṣṇubhaktimāhātmya -

Adverb -viṣṇubhaktimāhātmyam -viṣṇubhaktimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria