Declension table of ?viṣṇubhaktilatā

Deva

FeminineSingularDualPlural
Nominativeviṣṇubhaktilatā viṣṇubhaktilate viṣṇubhaktilatāḥ
Vocativeviṣṇubhaktilate viṣṇubhaktilate viṣṇubhaktilatāḥ
Accusativeviṣṇubhaktilatām viṣṇubhaktilate viṣṇubhaktilatāḥ
Instrumentalviṣṇubhaktilatayā viṣṇubhaktilatābhyām viṣṇubhaktilatābhiḥ
Dativeviṣṇubhaktilatāyai viṣṇubhaktilatābhyām viṣṇubhaktilatābhyaḥ
Ablativeviṣṇubhaktilatāyāḥ viṣṇubhaktilatābhyām viṣṇubhaktilatābhyaḥ
Genitiveviṣṇubhaktilatāyāḥ viṣṇubhaktilatayoḥ viṣṇubhaktilatānām
Locativeviṣṇubhaktilatāyām viṣṇubhaktilatayoḥ viṣṇubhaktilatāsu

Adverb -viṣṇubhaktilatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria