Declension table of ?viṣṇubhaktikalpalatā

Deva

FeminineSingularDualPlural
Nominativeviṣṇubhaktikalpalatā viṣṇubhaktikalpalate viṣṇubhaktikalpalatāḥ
Vocativeviṣṇubhaktikalpalate viṣṇubhaktikalpalate viṣṇubhaktikalpalatāḥ
Accusativeviṣṇubhaktikalpalatām viṣṇubhaktikalpalate viṣṇubhaktikalpalatāḥ
Instrumentalviṣṇubhaktikalpalatayā viṣṇubhaktikalpalatābhyām viṣṇubhaktikalpalatābhiḥ
Dativeviṣṇubhaktikalpalatāyai viṣṇubhaktikalpalatābhyām viṣṇubhaktikalpalatābhyaḥ
Ablativeviṣṇubhaktikalpalatāyāḥ viṣṇubhaktikalpalatābhyām viṣṇubhaktikalpalatābhyaḥ
Genitiveviṣṇubhaktikalpalatāyāḥ viṣṇubhaktikalpalatayoḥ viṣṇubhaktikalpalatānām
Locativeviṣṇubhaktikalpalatāyām viṣṇubhaktikalpalatayoḥ viṣṇubhaktikalpalatāsu

Adverb -viṣṇubhaktikalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria