Declension table of ?viṣṇubhakticandrodaya

Deva

MasculineSingularDualPlural
Nominativeviṣṇubhakticandrodayaḥ viṣṇubhakticandrodayau viṣṇubhakticandrodayāḥ
Vocativeviṣṇubhakticandrodaya viṣṇubhakticandrodayau viṣṇubhakticandrodayāḥ
Accusativeviṣṇubhakticandrodayam viṣṇubhakticandrodayau viṣṇubhakticandrodayān
Instrumentalviṣṇubhakticandrodayena viṣṇubhakticandrodayābhyām viṣṇubhakticandrodayaiḥ viṣṇubhakticandrodayebhiḥ
Dativeviṣṇubhakticandrodayāya viṣṇubhakticandrodayābhyām viṣṇubhakticandrodayebhyaḥ
Ablativeviṣṇubhakticandrodayāt viṣṇubhakticandrodayābhyām viṣṇubhakticandrodayebhyaḥ
Genitiveviṣṇubhakticandrodayasya viṣṇubhakticandrodayayoḥ viṣṇubhakticandrodayānām
Locativeviṣṇubhakticandrodaye viṣṇubhakticandrodayayoḥ viṣṇubhakticandrodayeṣu

Compound viṣṇubhakticandrodaya -

Adverb -viṣṇubhakticandrodayam -viṣṇubhakticandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria