Declension table of ?viṣṇubhaktalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeviṣṇubhaktalakṣaṇam viṣṇubhaktalakṣaṇe viṣṇubhaktalakṣaṇāni
Vocativeviṣṇubhaktalakṣaṇa viṣṇubhaktalakṣaṇe viṣṇubhaktalakṣaṇāni
Accusativeviṣṇubhaktalakṣaṇam viṣṇubhaktalakṣaṇe viṣṇubhaktalakṣaṇāni
Instrumentalviṣṇubhaktalakṣaṇena viṣṇubhaktalakṣaṇābhyām viṣṇubhaktalakṣaṇaiḥ
Dativeviṣṇubhaktalakṣaṇāya viṣṇubhaktalakṣaṇābhyām viṣṇubhaktalakṣaṇebhyaḥ
Ablativeviṣṇubhaktalakṣaṇāt viṣṇubhaktalakṣaṇābhyām viṣṇubhaktalakṣaṇebhyaḥ
Genitiveviṣṇubhaktalakṣaṇasya viṣṇubhaktalakṣaṇayoḥ viṣṇubhaktalakṣaṇānām
Locativeviṣṇubhaktalakṣaṇe viṣṇubhaktalakṣaṇayoḥ viṣṇubhaktalakṣaṇeṣu

Compound viṣṇubhaktalakṣaṇa -

Adverb -viṣṇubhaktalakṣaṇam -viṣṇubhaktalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria