Declension table of ?viṣṇubhakta

Deva

MasculineSingularDualPlural
Nominativeviṣṇubhaktaḥ viṣṇubhaktau viṣṇubhaktāḥ
Vocativeviṣṇubhakta viṣṇubhaktau viṣṇubhaktāḥ
Accusativeviṣṇubhaktam viṣṇubhaktau viṣṇubhaktān
Instrumentalviṣṇubhaktena viṣṇubhaktābhyām viṣṇubhaktaiḥ viṣṇubhaktebhiḥ
Dativeviṣṇubhaktāya viṣṇubhaktābhyām viṣṇubhaktebhyaḥ
Ablativeviṣṇubhaktāt viṣṇubhaktābhyām viṣṇubhaktebhyaḥ
Genitiveviṣṇubhaktasya viṣṇubhaktayoḥ viṣṇubhaktānām
Locativeviṣṇubhakte viṣṇubhaktayoḥ viṣṇubhakteṣu

Compound viṣṇubhakta -

Adverb -viṣṇubhaktam -viṣṇubhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria