Declension table of ?viṣṇubhāgavatapurāṇa

Deva

NeuterSingularDualPlural
Nominativeviṣṇubhāgavatapurāṇam viṣṇubhāgavatapurāṇe viṣṇubhāgavatapurāṇāni
Vocativeviṣṇubhāgavatapurāṇa viṣṇubhāgavatapurāṇe viṣṇubhāgavatapurāṇāni
Accusativeviṣṇubhāgavatapurāṇam viṣṇubhāgavatapurāṇe viṣṇubhāgavatapurāṇāni
Instrumentalviṣṇubhāgavatapurāṇena viṣṇubhāgavatapurāṇābhyām viṣṇubhāgavatapurāṇaiḥ
Dativeviṣṇubhāgavatapurāṇāya viṣṇubhāgavatapurāṇābhyām viṣṇubhāgavatapurāṇebhyaḥ
Ablativeviṣṇubhāgavatapurāṇāt viṣṇubhāgavatapurāṇābhyām viṣṇubhāgavatapurāṇebhyaḥ
Genitiveviṣṇubhāgavatapurāṇasya viṣṇubhāgavatapurāṇayoḥ viṣṇubhāgavatapurāṇānām
Locativeviṣṇubhāgavatapurāṇe viṣṇubhāgavatapurāṇayoḥ viṣṇubhāgavatapurāṇeṣu

Compound viṣṇubhāgavatapurāṇa -

Adverb -viṣṇubhāgavatapurāṇam -viṣṇubhāgavatapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria