Declension table of ?viṣṇubha

Deva

NeuterSingularDualPlural
Nominativeviṣṇubham viṣṇubhe viṣṇubhāni
Vocativeviṣṇubha viṣṇubhe viṣṇubhāni
Accusativeviṣṇubham viṣṇubhe viṣṇubhāni
Instrumentalviṣṇubhena viṣṇubhābhyām viṣṇubhaiḥ
Dativeviṣṇubhāya viṣṇubhābhyām viṣṇubhebhyaḥ
Ablativeviṣṇubhāt viṣṇubhābhyām viṣṇubhebhyaḥ
Genitiveviṣṇubhasya viṣṇubhayoḥ viṣṇubhānām
Locativeviṣṇubhe viṣṇubhayoḥ viṣṇubheṣu

Compound viṣṇubha -

Adverb -viṣṇubham -viṣṇubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria