Declension table of ?viṣṇu_ṛkṣa

Deva

NeuterSingularDualPlural
Nominativeviṣṇu_ṛkṣam viṣṇu_ṛkṣe viṣṇu_ṛkṣāṇi
Vocativeviṣṇu_ṛkṣa viṣṇu_ṛkṣe viṣṇu_ṛkṣāṇi
Accusativeviṣṇu_ṛkṣam viṣṇu_ṛkṣe viṣṇu_ṛkṣāṇi
Instrumentalviṣṇu_ṛkṣeṇa viṣṇu_ṛkṣābhyām viṣṇu_ṛkṣaiḥ
Dativeviṣṇu_ṛkṣāya viṣṇu_ṛkṣābhyām viṣṇu_ṛkṣebhyaḥ
Ablativeviṣṇu_ṛkṣāt viṣṇu_ṛkṣābhyām viṣṇu_ṛkṣebhyaḥ
Genitiveviṣṇu_ṛkṣasya viṣṇu_ṛkṣayoḥ viṣṇu_ṛkṣāṇām
Locativeviṣṇu_ṛkṣe viṣṇu_ṛkṣayoḥ viṣṇu_ṛkṣeṣu

Compound viṣṇu_ṛkṣa -

Adverb -viṣṇu_ṛkṣam -viṣṇu_ṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria