Declension table of viṣṇu

Deva

FeminineSingularDualPlural
Nominativeviṣṇuḥ viṣṇū viṣṇavaḥ
Vocativeviṣṇo viṣṇū viṣṇavaḥ
Accusativeviṣṇum viṣṇū viṣṇūḥ
Instrumentalviṣṇvā viṣṇubhyām viṣṇubhiḥ
Dativeviṣṇvai viṣṇave viṣṇubhyām viṣṇubhyaḥ
Ablativeviṣṇvāḥ viṣṇoḥ viṣṇubhyām viṣṇubhyaḥ
Genitiveviṣṇvāḥ viṣṇoḥ viṣṇvoḥ viṣṇūnām
Locativeviṣṇvām viṣṇau viṣṇvoḥ viṣṇuṣu

Compound viṣṇu -

Adverb -viṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria