Declension table of ?viṣṇāpū

Deva

MasculineSingularDualPlural
Nominativeviṣṇāpūḥ viṣṇāpuvau viṣṇāpuvaḥ
Vocativeviṣṇāpūḥ viṣṇāpu viṣṇāpuvau viṣṇāpuvaḥ
Accusativeviṣṇāpuvam viṣṇāpuvau viṣṇāpuvaḥ
Instrumentalviṣṇāpuvā viṣṇāpūbhyām viṣṇāpūbhiḥ
Dativeviṣṇāpuvai viṣṇāpuve viṣṇāpūbhyām viṣṇāpūbhyaḥ
Ablativeviṣṇāpuvāḥ viṣṇāpuvaḥ viṣṇāpūbhyām viṣṇāpūbhyaḥ
Genitiveviṣṇāpuvāḥ viṣṇāpuvaḥ viṣṇāpuvoḥ viṣṇāpūnām viṣṇāpuvām
Locativeviṣṇāpuvi viṣṇāpuvām viṣṇāpuvoḥ viṣṇāpūṣu

Compound viṣṇāpū -

Adverb -viṣṇāpu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria