Declension table of ?viṃśin

Deva

MasculineSingularDualPlural
Nominativeviṃśī viṃśinau viṃśinaḥ
Vocativeviṃśin viṃśinau viṃśinaḥ
Accusativeviṃśinam viṃśinau viṃśinaḥ
Instrumentalviṃśinā viṃśibhyām viṃśibhiḥ
Dativeviṃśine viṃśibhyām viṃśibhyaḥ
Ablativeviṃśinaḥ viṃśibhyām viṃśibhyaḥ
Genitiveviṃśinaḥ viṃśinoḥ viṃśinām
Locativeviṃśini viṃśinoḥ viṃśiṣu

Compound viṃśi -

Adverb -viṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria