Declension table of ?viṃśatyakṣara

Deva

NeuterSingularDualPlural
Nominativeviṃśatyakṣaram viṃśatyakṣare viṃśatyakṣarāṇi
Vocativeviṃśatyakṣara viṃśatyakṣare viṃśatyakṣarāṇi
Accusativeviṃśatyakṣaram viṃśatyakṣare viṃśatyakṣarāṇi
Instrumentalviṃśatyakṣareṇa viṃśatyakṣarābhyām viṃśatyakṣaraiḥ
Dativeviṃśatyakṣarāya viṃśatyakṣarābhyām viṃśatyakṣarebhyaḥ
Ablativeviṃśatyakṣarāt viṃśatyakṣarābhyām viṃśatyakṣarebhyaḥ
Genitiveviṃśatyakṣarasya viṃśatyakṣarayoḥ viṃśatyakṣarāṇām
Locativeviṃśatyakṣare viṃśatyakṣarayoḥ viṃśatyakṣareṣu

Compound viṃśatyakṣara -

Adverb -viṃśatyakṣaram -viṃśatyakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria