Declension table of ?viṃśatyakṣara

Deva

MasculineSingularDualPlural
Nominativeviṃśatyakṣaraḥ viṃśatyakṣarau viṃśatyakṣarāḥ
Vocativeviṃśatyakṣara viṃśatyakṣarau viṃśatyakṣarāḥ
Accusativeviṃśatyakṣaram viṃśatyakṣarau viṃśatyakṣarān
Instrumentalviṃśatyakṣareṇa viṃśatyakṣarābhyām viṃśatyakṣaraiḥ viṃśatyakṣarebhiḥ
Dativeviṃśatyakṣarāya viṃśatyakṣarābhyām viṃśatyakṣarebhyaḥ
Ablativeviṃśatyakṣarāt viṃśatyakṣarābhyām viṃśatyakṣarebhyaḥ
Genitiveviṃśatyakṣarasya viṃśatyakṣarayoḥ viṃśatyakṣarāṇām
Locativeviṃśatyakṣare viṃśatyakṣarayoḥ viṃśatyakṣareṣu

Compound viṃśatyakṣara -

Adverb -viṃśatyakṣaram -viṃśatyakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria