Declension table of ?viṃśatyaṅguli_ā

Deva

FeminineSingularDualPlural
Nominativeviṃśatyaṅguli_ā viṃśatyaṅguli_e viṃśatyaṅguli_āḥ
Vocativeviṃśatyaṅguli_e viṃśatyaṅguli_e viṃśatyaṅguli_āḥ
Accusativeviṃśatyaṅguli_ām viṃśatyaṅguli_e viṃśatyaṅguli_āḥ
Instrumentalviṃśatyaṅguli_ayā viṃśatyaṅguli_ābhyām viṃśatyaṅguli_ābhiḥ
Dativeviṃśatyaṅguli_āyai viṃśatyaṅguli_ābhyām viṃśatyaṅguli_ābhyaḥ
Ablativeviṃśatyaṅguli_āyāḥ viṃśatyaṅguli_ābhyām viṃśatyaṅguli_ābhyaḥ
Genitiveviṃśatyaṅguli_āyāḥ viṃśatyaṅguli_ayoḥ viṃśatyaṅguli_ānām
Locativeviṃśatyaṅguli_āyām viṃśatyaṅguli_ayoḥ viṃśatyaṅguli_āsu

Adverb -viṃśatyaṅguli_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria