Declension table of ?viṃśatyaṅguli

Deva

NeuterSingularDualPlural
Nominativeviṃśatyaṅguli viṃśatyaṅgulinī viṃśatyaṅgulīni
Vocativeviṃśatyaṅguli viṃśatyaṅgulinī viṃśatyaṅgulīni
Accusativeviṃśatyaṅguli viṃśatyaṅgulinī viṃśatyaṅgulīni
Instrumentalviṃśatyaṅgulinā viṃśatyaṅgulibhyām viṃśatyaṅgulibhiḥ
Dativeviṃśatyaṅguline viṃśatyaṅgulibhyām viṃśatyaṅgulibhyaḥ
Ablativeviṃśatyaṅgulinaḥ viṃśatyaṅgulibhyām viṃśatyaṅgulibhyaḥ
Genitiveviṃśatyaṅgulinaḥ viṃśatyaṅgulinoḥ viṃśatyaṅgulīnām
Locativeviṃśatyaṅgulini viṃśatyaṅgulinoḥ viṃśatyaṅguliṣu

Compound viṃśatyaṅguli -

Adverb -viṃśatyaṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria