Declension table of viṃśatiśata

Deva

NeuterSingularDualPlural
Nominativeviṃśatiśatam viṃśatiśate viṃśatiśatāni
Vocativeviṃśatiśata viṃśatiśate viṃśatiśatāni
Accusativeviṃśatiśatam viṃśatiśate viṃśatiśatāni
Instrumentalviṃśatiśatena viṃśatiśatābhyām viṃśatiśataiḥ
Dativeviṃśatiśatāya viṃśatiśatābhyām viṃśatiśatebhyaḥ
Ablativeviṃśatiśatāt viṃśatiśatābhyām viṃśatiśatebhyaḥ
Genitiveviṃśatiśatasya viṃśatiśatayoḥ viṃśatiśatānām
Locativeviṃśatiśate viṃśatiśatayoḥ viṃśatiśateṣu

Compound viṃśatiśata -

Adverb -viṃśatiśatam -viṃśatiśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria