Declension table of ?viṃśatividha

Deva

NeuterSingularDualPlural
Nominativeviṃśatividham viṃśatividhe viṃśatividhāni
Vocativeviṃśatividha viṃśatividhe viṃśatividhāni
Accusativeviṃśatividham viṃśatividhe viṃśatividhāni
Instrumentalviṃśatividhena viṃśatividhābhyām viṃśatividhaiḥ
Dativeviṃśatividhāya viṃśatividhābhyām viṃśatividhebhyaḥ
Ablativeviṃśatividhāt viṃśatividhābhyām viṃśatividhebhyaḥ
Genitiveviṃśatividhasya viṃśatividhayoḥ viṃśatividhānām
Locativeviṃśatividhe viṃśatividhayoḥ viṃśatividheṣu

Compound viṃśatividha -

Adverb -viṃśatividham -viṃśatividhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria