Declension table of ?viṃśativarṣadeśīyā

Deva

FeminineSingularDualPlural
Nominativeviṃśativarṣadeśīyā viṃśativarṣadeśīye viṃśativarṣadeśīyāḥ
Vocativeviṃśativarṣadeśīye viṃśativarṣadeśīye viṃśativarṣadeśīyāḥ
Accusativeviṃśativarṣadeśīyām viṃśativarṣadeśīye viṃśativarṣadeśīyāḥ
Instrumentalviṃśativarṣadeśīyayā viṃśativarṣadeśīyābhyām viṃśativarṣadeśīyābhiḥ
Dativeviṃśativarṣadeśīyāyai viṃśativarṣadeśīyābhyām viṃśativarṣadeśīyābhyaḥ
Ablativeviṃśativarṣadeśīyāyāḥ viṃśativarṣadeśīyābhyām viṃśativarṣadeśīyābhyaḥ
Genitiveviṃśativarṣadeśīyāyāḥ viṃśativarṣadeśīyayoḥ viṃśativarṣadeśīyānām
Locativeviṃśativarṣadeśīyāyām viṃśativarṣadeśīyayoḥ viṃśativarṣadeśīyāsu

Adverb -viṃśativarṣadeśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria