Declension table of ?viṃśativarṣadeśīya

Deva

MasculineSingularDualPlural
Nominativeviṃśativarṣadeśīyaḥ viṃśativarṣadeśīyau viṃśativarṣadeśīyāḥ
Vocativeviṃśativarṣadeśīya viṃśativarṣadeśīyau viṃśativarṣadeśīyāḥ
Accusativeviṃśativarṣadeśīyam viṃśativarṣadeśīyau viṃśativarṣadeśīyān
Instrumentalviṃśativarṣadeśīyena viṃśativarṣadeśīyābhyām viṃśativarṣadeśīyaiḥ
Dativeviṃśativarṣadeśīyāya viṃśativarṣadeśīyābhyām viṃśativarṣadeśīyebhyaḥ
Ablativeviṃśativarṣadeśīyāt viṃśativarṣadeśīyābhyām viṃśativarṣadeśīyebhyaḥ
Genitiveviṃśativarṣadeśīyasya viṃśativarṣadeśīyayoḥ viṃśativarṣadeśīyānām
Locativeviṃśativarṣadeśīye viṃśativarṣadeśīyayoḥ viṃśativarṣadeśīyeṣu

Compound viṃśativarṣadeśīya -

Adverb -viṃśativarṣadeśīyam -viṃśativarṣadeśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria