Declension table of ?viṃśatitaulikā

Deva

FeminineSingularDualPlural
Nominativeviṃśatitaulikā viṃśatitaulike viṃśatitaulikāḥ
Vocativeviṃśatitaulike viṃśatitaulike viṃśatitaulikāḥ
Accusativeviṃśatitaulikām viṃśatitaulike viṃśatitaulikāḥ
Instrumentalviṃśatitaulikayā viṃśatitaulikābhyām viṃśatitaulikābhiḥ
Dativeviṃśatitaulikāyai viṃśatitaulikābhyām viṃśatitaulikābhyaḥ
Ablativeviṃśatitaulikāyāḥ viṃśatitaulikābhyām viṃśatitaulikābhyaḥ
Genitiveviṃśatitaulikāyāḥ viṃśatitaulikayoḥ viṃśatitaulikānām
Locativeviṃśatitaulikāyām viṃśatitaulikayoḥ viṃśatitaulikāsu

Adverb -viṃśatitaulikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria