Declension table of ?viṃśatitamī

Deva

FeminineSingularDualPlural
Nominativeviṃśatitamī viṃśatitamyau viṃśatitamyaḥ
Vocativeviṃśatitami viṃśatitamyau viṃśatitamyaḥ
Accusativeviṃśatitamīm viṃśatitamyau viṃśatitamīḥ
Instrumentalviṃśatitamyā viṃśatitamībhyām viṃśatitamībhiḥ
Dativeviṃśatitamyai viṃśatitamībhyām viṃśatitamībhyaḥ
Ablativeviṃśatitamyāḥ viṃśatitamībhyām viṃśatitamībhyaḥ
Genitiveviṃśatitamyāḥ viṃśatitamyoḥ viṃśatitamīnām
Locativeviṃśatitamyām viṃśatitamyoḥ viṃśatitamīṣu

Compound viṃśatitami - viṃśatitamī -

Adverb -viṃśatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria