Declension table of viṃśatitama

Deva

NeuterSingularDualPlural
Nominativeviṃśatitamam viṃśatitame viṃśatitamāni
Vocativeviṃśatitama viṃśatitame viṃśatitamāni
Accusativeviṃśatitamam viṃśatitame viṃśatitamāni
Instrumentalviṃśatitamena viṃśatitamābhyām viṃśatitamaiḥ
Dativeviṃśatitamāya viṃśatitamābhyām viṃśatitamebhyaḥ
Ablativeviṃśatitamāt viṃśatitamābhyām viṃśatitamebhyaḥ
Genitiveviṃśatitamasya viṃśatitamayoḥ viṃśatitamānām
Locativeviṃśatitame viṃśatitamayoḥ viṃśatitameṣu

Compound viṃśatitama -

Adverb -viṃśatitamam -viṃśatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria