Declension table of ?viṃśatisāhasrā

Deva

FeminineSingularDualPlural
Nominativeviṃśatisāhasrā viṃśatisāhasre viṃśatisāhasrāḥ
Vocativeviṃśatisāhasre viṃśatisāhasre viṃśatisāhasrāḥ
Accusativeviṃśatisāhasrām viṃśatisāhasre viṃśatisāhasrāḥ
Instrumentalviṃśatisāhasrayā viṃśatisāhasrābhyām viṃśatisāhasrābhiḥ
Dativeviṃśatisāhasrāyai viṃśatisāhasrābhyām viṃśatisāhasrābhyaḥ
Ablativeviṃśatisāhasrāyāḥ viṃśatisāhasrābhyām viṃśatisāhasrābhyaḥ
Genitiveviṃśatisāhasrāyāḥ viṃśatisāhasrayoḥ viṃśatisāhasrāṇām
Locativeviṃśatisāhasrāyām viṃśatisāhasrayoḥ viṃśatisāhasrāsu

Adverb -viṃśatisāhasram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria