Declension table of viṃśatisāhasra

Deva

MasculineSingularDualPlural
Nominativeviṃśatisāhasraḥ viṃśatisāhasrau viṃśatisāhasrāḥ
Vocativeviṃśatisāhasra viṃśatisāhasrau viṃśatisāhasrāḥ
Accusativeviṃśatisāhasram viṃśatisāhasrau viṃśatisāhasrān
Instrumentalviṃśatisāhasreṇa viṃśatisāhasrābhyām viṃśatisāhasraiḥ
Dativeviṃśatisāhasrāya viṃśatisāhasrābhyām viṃśatisāhasrebhyaḥ
Ablativeviṃśatisāhasrāt viṃśatisāhasrābhyām viṃśatisāhasrebhyaḥ
Genitiveviṃśatisāhasrasya viṃśatisāhasrayoḥ viṃśatisāhasrāṇām
Locativeviṃśatisāhasre viṃśatisāhasrayoḥ viṃśatisāhasreṣu

Compound viṃśatisāhasra -

Adverb -viṃśatisāhasram -viṃśatisāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria