Declension table of ?viṃśatipa

Deva

MasculineSingularDualPlural
Nominativeviṃśatipaḥ viṃśatipau viṃśatipāḥ
Vocativeviṃśatipa viṃśatipau viṃśatipāḥ
Accusativeviṃśatipam viṃśatipau viṃśatipān
Instrumentalviṃśatipena viṃśatipābhyām viṃśatipaiḥ viṃśatipebhiḥ
Dativeviṃśatipāya viṃśatipābhyām viṃśatipebhyaḥ
Ablativeviṃśatipāt viṃśatipābhyām viṃśatipebhyaḥ
Genitiveviṃśatipasya viṃśatipayoḥ viṃśatipānām
Locativeviṃśatipe viṃśatipayoḥ viṃśatipeṣu

Compound viṃśatipa -

Adverb -viṃśatipam -viṃśatipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria