Declension table of ?viṃśatima

Deva

MasculineSingularDualPlural
Nominativeviṃśatimaḥ viṃśatimau viṃśatimāḥ
Vocativeviṃśatima viṃśatimau viṃśatimāḥ
Accusativeviṃśatimam viṃśatimau viṃśatimān
Instrumentalviṃśatimena viṃśatimābhyām viṃśatimaiḥ viṃśatimebhiḥ
Dativeviṃśatimāya viṃśatimābhyām viṃśatimebhyaḥ
Ablativeviṃśatimāt viṃśatimābhyām viṃśatimebhyaḥ
Genitiveviṃśatimasya viṃśatimayoḥ viṃśatimānām
Locativeviṃśatime viṃśatimayoḥ viṃśatimeṣu

Compound viṃśatima -

Adverb -viṃśatimam -viṃśatimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria