Declension table of ?viṃśatīśa

Deva

MasculineSingularDualPlural
Nominativeviṃśatīśaḥ viṃśatīśau viṃśatīśāḥ
Vocativeviṃśatīśa viṃśatīśau viṃśatīśāḥ
Accusativeviṃśatīśam viṃśatīśau viṃśatīśān
Instrumentalviṃśatīśena viṃśatīśābhyām viṃśatīśaiḥ viṃśatīśebhiḥ
Dativeviṃśatīśāya viṃśatīśābhyām viṃśatīśebhyaḥ
Ablativeviṃśatīśāt viṃśatīśābhyām viṃśatīśebhyaḥ
Genitiveviṃśatīśasya viṃśatīśayoḥ viṃśatīśānām
Locativeviṃśatīśe viṃśatīśayoḥ viṃśatīśeṣu

Compound viṃśatīśa -

Adverb -viṃśatīśam -viṃśatīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria